5 Sentence In Sanskrit Language Short Essay Few Lines | लघु संस्कृत निबंध रचना

5 Sentence In Sanskrit Language Short Essay Few Lines लघु संस्कृत निबंध रचना: प्रिय साथियों आपका स्वागत हैं.

आज हम विविध विषयों यथा मम विद्यालय:, अस्माकं ग्रामः, स्वतंत्रता दिवसः, पर्यावरणम, विधायाः महत्वम, भारतदेश:, राजस्थान प्रदेश:, सदाचार:, सुप्रभातम, उत्तम छात्रः, धेनु: (गाय) आदि पर 5 Sentence के Short Essay यहाँ Sanskrit Language में आपके लिए प्रस्तुत कर रहे हैं.

5 Sentence In Sanskrit Language Short Essay Few Lines

5 Sentence In Sanskrit Language Short Essay Few Lines | लघु संस्कृत निबंध रचना

मम विद्यालय: (मम विद्यालय in sanskrit)

  1. मम विधालय: जयपुरनगरस्य मध्य वर्तते
  2. मम विद्यालये पन्चशत छात्राः पठन्ति
  3. मम विध्याल्यस्य भवनं विशालं वर्तते
  4. मम विधालये पाठनव्यवस्था उत्तम अस्ति
  5. मम विधालये एकं क्रीडादणमपि वर्तते

अस्मांक ग्रामः (5 sentence on my village sanskrit )

  1. आस्माकं ग्रामस्य नाम कोटकासिमम अस्ति
  2. अस्माकं ग्रामे एकः पंचायतभवनम् अस्ति
  3. अस्माकं ग्रामे बहवः जनाः कृषिकर्माणि कुर्वन्ति
  4. अस्माकं ग्रामस्य वातावरण रम्यं वर्तते
  5. अस्मांक ग्रामस्य जनाः सदभावेन स्नेहेन च निवसन्ति

स्वतंत्रता दिवसः 5 Sentence

  1. स्वतंत्रता दिवसः प्रतिवर्ष अगस्तमासस्य पन्चदशदिनाकें आयोज्यते
  2. स्वतंत्रता दिवसे नेतारः देशभक्तानां सम्मानं कुर्वन्ति
  3. अस्य मुख्य समारोहः दिल्लीनगरस्य रक्तदुर्गप्रान्ड़ते भवति
  4. तत्र अस्माकं प्रधानमंत्री ध्वजारोहण करोति
  5. स्वतंत्रता दिवसे विविधकार्यक्रमा: भवन्ति

पर्यावरणम 5 Sentence Short Essay

  1. यत परितः असमान आव्रनोति तत पर्यावरण कथ्यते
  2. पर्यावरनेन सह मानवजीवनस्य नित्यसम्बन्ध वर्तते
  3. प्रकृत्या: समग्र रूपमेव पर्यावरण वर्तते
  4. अध्य पर्यावरण प्रदूषनेन मानवजीवनं दुखमय सन्जातम
  5. स्वतंत्रता दिवसे विविध कार्यक्रमा: भवन्ति

विधायाः महत्वं 5 Sentence Short Essay

  1. विधाधनं सर्वधन प्रधानमस्ति
  2. विद्या एव मनुष्यः सर्वत्र प्रतिष्ठां प्राप्नोति
  3. विद्या कीर्ति धनं च ददाति
  4. विद्या दुखेष विपतिषु च जनस्य रक्षां करोति
  5. विद्याविहीनस्तु मानवः साक्षाद् पशुः वर्तते

5 Sentence On भारतदेश In Sanskrit Language

  1. भारतदेश: विश्वस्य सर्वोत्कृष्ट ज्न्तान्त्रात्म्कं राष्ट्रं वर्तते
  2. अयं देशः नानातिर्थे: रमणीय: वन्दनीयश्च वर्तते
  3. भारते मधुरजलयुक्ता: गंगादय: नध्य: वहन्ति
  4. भारतस्य भूमिः गौरवपूर्णा, अध्यात्ममयी, सस्यश्यामला चास्ति
  5. वेदपुरानेषु अपि भारतदेशस्य महिमा वर्णिता

5 Sentence On सदाचार

  1. संसारे सर्वत्र सदाचारस्य एव महत्वं दृश्यते
  2. सताम आचारः सदाचारः इति कथ्यते
  3. स्दाचारेणैव जनाः ब्रह्माचारिणों भवन्ति
  4. स्दाचारेणैव जनाः संसारे उन्नति करोति
  5. सर्वे: जनें: स्वस्य उन्नतये सदा सदाचारः पालनियः

Short Essay On राजस्थान प्रदेशः In Sanskrit Language

  1. राजस्थान प्रदेशः भारतदेशस्य प्रमुखं राज्यमस्ति
  2. अस्य राजधानी जयपुरम अस्ति
  3. अस्य प्रदेशस्य भूमिः वीराणां वीरांगनानाँच स्थलानि सन्ति
  4. राजस्थानप्रदेशे अनेकानि दर्शनीय स्थलानि सन्ति
  5. अत्र बहवः पर्यटका: भ्रमणार्थ: आगच्छति

सुप्रभातम फाइव लाइन इन संस्कृत

  1. प्रातः काले बालक बालिकाः परस्परं यदा मिलन्ति तदा सुप्रभात कथयन्ति
  2. प्रभाते वातावरण स्वच्छ निर्मलं च भवति
  3. जनाः स्वास्थ्यलाभाय उद्याने भ्रमन्ति
  4. बालिकाः प्रातरूत्थाय गृहाणि मार्ज्यन्ति
  5. प्रभाते खगानां कलकुंजन सर्वेषां मनसिं हरति

Few Lines On उत्तम छात्रः

  1. उत्तमः छात्रः समये विधालयं गच्छति
  2. उत्तमः छात्रः स्वपाठं स्मरति
  3. उत्तमः छात्रः शिक्षकाना उपदेशं श्रनोति
  4. उत्तमः छात्रः वृद्धानां वचनं पालयति
  5. उत्तमः छात्रः शिक्षकांना ज्येष्ठाना च अभिवादन करोति

धेनु गाय पर संस्कृत में निबंध

  1. भारते हिन्दुजना: धेनु पूजयन्ति
  2. धेनुः अस्मभ्यं दुग्धं यच्छति
  3. धेनूनां दुग्धं मधुरं स्वास्थ्यवर्धक च भवति
  4. धेनो: वत्सा: बलीवर्दा: भवन्ति
  5. धेनूनाम पन्चगव्यस्य च अत्यधिकं महत्वं मन्यते

यह भी पढ़े-

आशा करता हूँ दोस्तों यहाँ दिए गये 5 Sentence In Sanskrit Language में दिए गये 11 संस्कृत लघु निबंध आपकों पसंद आए तो प्लीज अपने दोस्तों के साथ जरुर शेयर करे.

Leave a Reply

Your email address will not be published. Required fields are marked *