Essay On Rajasthan In Sanskrit राजस्थान प्रदेश संस्कृत निबंध

Essay On Rajasthan In Sanskrit राजस्थान प्रदेश संस्कृत निबंध: नमस्कार साथियों आपका स्वागत हैं आज हम शोर्ट Rajasthan Essay Sanskrit भाषा में बता रहे हैं.

क्लास 1, 2, 3, 4, 5, 6, 7, 8, 9, 10 के स्कूल स्टूडेंट्स इस निबंध की मदद लेकर संस्कृत में राजस्थान पर सुंदर निबन्ध बना सकते हैं.

Essay On Rajasthan In Sanskrit राजस्थान प्रदेश संस्कृत निबंध

Essay On Rajasthan In Sanskrit राजस्थान प्रदेश संस्कृत निबंध

Hello Friends Are You Looking For Short Long Essay On Rajasthan oR Jaipur In Sanskrit language Then Its Help You, Here Is A Beautiful Sanskrit Essay On Rajasthan Given Blow.

 Rajasthan Essay In Sanskrit

अस्माकं राजस्थान वीराणा जनकं वर्तते. त्यागेन बलिदानेन च पूता अस्य भूमि प्रणम्या कवय अपि काव्येषु अस्या गौरव गीतानि गायन्ति. राजस्थानस्य वीराणां देशरक्षाये स्वाभिमान रक्षयितुनच कृतमात्मोत्सर्ग सगर्व वदन्ति इतिहास विद. राजस्थानस्य सभ्यताया उद्धव विकाश्च अतिप्राचीनोवर्तते.

कालीबंगा आहड़दि स्थानेषु कृतेन उत्खनेन अस्या समकालिके सिध्यति. पुरातात्विकसाक्ष्ये सिद्धयति यत लक्ष वर्षभ्य प्राक राजस्थानस्य दक्षिण भागे च बनास गभीरी वेडचादि नदीनां च तटेशु निवासिनों मानवा प्रस्तर युगस्य आयुधै मृगया कुर्वन्ति स्म. जीवनोपयोगी कार्येषु तेषामायुधाना उपयोग कुर्वन्ति स्म.

प्रस्तर सभ्यताया चिहनि चर्मणवत्यादि नदिना समीपे समुपलब्धानी. ऋगवेदानुसारं राजस्थानीय गंगानगर मंडलस्य पूर्वस्यां सीमायां द्रषद्वती सरित वहति स्म, प्रतीच्यां च सरस्वती नदी अवहत. तस्मिन समये अयं भू भाग ब्रहावर्त नाम्ना कथ्यते स्म. पाषाण युगस्य तिस्रा संस्कृतिना बोध प्रमुख्येन भवति.

मरुभूमि राजस्थान न केवल वीरानां भक्तिना च भूमि अस्ति. अपितु विदुषा महाकवीनाम अपि भूमि अस्ति. संस्कृतसाहित्ये ब्रह्त्त्रयी इति नाम्ना प्रसिद्धानी त्रिनि महाकाव्यानी सन्ति. भारविकवे किरातार्जुनीयम माघस्य शिशुपालवधम श्रीहर्षस्य च नैषधीयचिरितम.

महाकवे माघस्य जन्म राजस्थानस्य जालौर जनपदान्तर्गते भीनमालनगरे श्रीमालीब्राह्मणपरिवारे अभवत. भीनमालनगरस्य पुरातनं नाम भित्रमाल इति आसीत. श्रीमालीब्रह्मणां बाहुल्यात अस्य क्षेत्रस्य अपरं नाम श्रीमालक्षेत्रम अपि आसीत.

Read More

उम्मीद करता हूँ दोस्तों Rajasthan In Sanskrit का यह निबंध आपकों पसंद आया होगा, यहाँ दी गई जानकारी आपकों कैसी लगी हमें कमेंट कर जरुर बताएं.

Leave a Comment

Your email address will not be published. Required fields are marked *