Sanskrit Quotes देवभाषा संस्कृत पर उद्धरण कथन

नमस्ते साथियों Sanskrit Quotes में आज हम संस्कृत भाषा पर कहे गये कथन/ उद्धरण/ वाक्य आदि का अध्ययन करेंगे,

महात्मा गाँधी, सर विलियम जोन्स, विवेकानंद, सम्पूर्णानन्द, मेक्समूलर, संस्कृत कमिशन, शंकर दयाल शर्मा, पंडित नेहरु, सरदार के एम पणिक्कर आदि महाशयों द्वारा संस्कृत भाषा के सम्बन्ध में क्या कुछ कहा गया, इन्हें आज हम Famous Sanskrit Quotes में पढ़ने जा रहे हैं.

Sanskrit Quotes

Sanskrit Quotes

सभी भाषाओं की जननी एवं देवभाषा कही जाने वाली Sanskrit भाषा कितनी प्रासंगिक है. इस सवाल का जवाब जानने के लिए हमें भारत और अन्य देशों के संस्कृत के बारें में कहे गये थोट्स को पढ़ना होगा.

आज हम उन्ही Sanskrit Quotes को यहाँ प्रस्तुत कर रहे हैं जिन्हें पढ़ने के बाद आप भी संस्कृत पर गर्व करेंगे.

संस्कृत भाषा के बारे में महात्मा गांधी के उद्धरण (Mahatma Gandhi quotes about Sanskrit language)

संस्कृतम अस्माकं भाषाभ्य गंगानदी इव वर्तते. अहं सर्वदा भावयामि यत संस्कृतं शुष्कं तर्हि प्रादेशिकभाषाणा चेतनत्व वीर्यं च नष्टं भवेत् इति. संस्कृतस्य मूलज्ञानं सर्वेषां कृते अत्यावश्यकम एव इति मम भासते.

सर विलियम जोन्स quotes

संस्कृतभाषा स्यात्राम पुरातनी, परन्तु सा ग्रीकभाषाया: अपि विपुलतरा, अन्यासाम अपेक्षया परिष्कृततरा च अस्ति विशिष्टयेन.

इयं संस्कृतभाषा सुबन्ताना तिन्दतानां च ताद्रश दृढरसम्बन्धं वहति, यच्च यद्रच्छाया भवितुं न शक्यम. अयं सम्बन्ध एतावान दृढ: यत कोअपि दार्शनिक: विना चिंतन वक्तुं न प्रभवेत यत तेषा समानम उद्धवस्थानम् भवितुम अर्हति इति.

वेंकटरामय्यवर्य संस्कृत कोट्स

सर्वासां भारतीय भाषाणां माता एव संस्कृतम्. सा सावधान ता सर्वा: पर्यपालयत. तासां सर्वासां भाषानाम अस्तित्वं विकास: च संस्कृत आश्र्यति.

स्वामी विवेकानन्द के संस्कृत पर विचार Quotes On Sanskrit

संस्कृतशब्दानां नाद: एव वंशस्य अधिकारं प्रभावं च कल्पयति. भारते संस्कृतं प्रभावश्च युगपत एव तिष्ठत:. यावत् तव तदस्ति तावत् तव विरुद्धं किमपि वक्तुं कोअपि साहसं न कुर्यात. तदेव एकं रहस्यम. तत स्वीकुरु.

डॉ सम्पूर्णानन्द के संस्कृत पर विचार

संस्कृतं, संस्कृतं एकम एव, समस्ते देशे जनानां जीवनेन सह सम्मिलितं. कुटुंबमंडले, विपत्तिस्थले, देवमन्दिरे च तत श्रूयते. अस्माभि: एतस्या: पैतृकसम्पते: विषये क्रीडाबुद्धि: न करणीया.

यदि सा नष्टा भवेत् तर्हि तस्या: पुनः स्थापनं न कदापि शक्यम. यदि तत नष्टं भवेत तर्हि वयं भारतीया: सन्तः न अवतिष्ठेमहि.

संस्कृत कमीशन

भारतीयः युवक: वस्तुतः भारतीय: सन न अवतिष्ठेत यदि यस्य स्वभावे व्यक्तरूपेण अव्यक्तरूपेण वा संस्कृत स्थानं न प्राप्नुयात.

उन्नतपाठ्शालाभ्य: विश्वविद्यालयेभ्यश्र ये युवका: युवत्यश्र विजयं प्राप्य बहि: आगच्छति तेषु यदि संस्कृतेन रक्षितं देशीयं पैतृकज्ञानं न भवेत तर्हि ते विश्वासपूर्वकम आत्माभिमान सहिततया बहिलोर्के प्रति गमनाय समर्था: न भवेयु:.

ये एतत भारतीयपैतृकं धरन्ति ते तस्य प्रभावकारणतः आध्यात्मिकं बुद्धिविषयकं च दृढप्रत्ययम आत्म विश्वासं च अनुभवन्ति.

मैक्समूलर के विचार संस्कृत के बारे में (Max Müller’s Quotes about Sanskrit)

येषु जनेषु स्वस्य भूतकालम इतिहासं साहित्यं च अधिकृत्य अभिमान: न भवति तेषु राष्ट्रियत्वस्य मुख्यांश नष्ट: भवति.

यदा जर्मनीदेश: स्वस्य राजनैतिकापकर्षस्य आगाधतायामेव स्थित: आसीत तदा स: स्वस्य पुरातनसाहित्यं प्रति पर्यवर्तत भूत कालस्य पठनात भाविकालम उद्दिश्य प्रत्याशा समाप्नोत च.

शंकरदयाल शर्मा Sanskrit Quotes

मानवताभावः मनुष्यवंशस्य एक्यं शांततया परस्परावग्मनपुरस्सर व्यक्ते समाजस्य च जीवनाय अपेक्षितानि मूल्यानि इत्यादिकम एव संस्कृतसाहित्यस्य संदेश: अस्ति.

एतादृश्यम साहित्यस्य परिचय: मनुष्यस्य अवेक्षणम उत्रमयति विस्तारयति च. संस्कृतसाहित्यं न कदापि परिवर्तनविरोधि, प्रत्युत तत पुरोगगत्यरथम उचितदिशादायिनी निश्चितशक्ति:.

संगणकयंत्रस्य कर्मविधिलेखनाय प्रवर्तनाय च विविधभाषाणा लिपिनां च आनुषदिंकम अनुरूपत्वम अद्यतने काले यदा प्रयोगसिद्धपठनविषय:

अभवत तदा ज्ञातं यत देवनागरीसंयुतं संस्कृतमेव योग्यतम भवति, सर्वोत्तमप्रयोग माध्यमरूपेण तत्सर्व निवर्तयति च इति. एतत न हि विस्मयवहम.

संस्कृतस्य संस्कृतसाहित्यस्य च पठनेन यत फलं लभ्यते तस्य साहय्येन अस्मिन विषये वयम अन्यदेशानां समानस्कन्धा: भवेम.

अस्माकं पुरातनसाहित्ये वर्तमानानाम आवश्यकशास्त्रसंबन्धिना, विज्ञानानां च अन्वेषणफलानाम उद्घाटनाय तत उपकारकं भवेत

जवाहरलाल नेहरु कोट्स ओन संस्कृत लैंग्वेज

भूतकाल: गतोअस्ति, वर्तमान काल: अस्माभि सह वर्तते, भाविकालम उद्दिश्य वयं कार्यं कुर्म: च.

परन्तु यत्किंचित भाविकालस्य रूपं भवतु, अस्मांक मूल्यवत्सु उत्तरदानेषु महतमा प्रबलतमा समर्थतमा च भवति संस्कृतभाषा इत्यस्मिन मम न कोअपि संदेह:.

सरदार के एम पनिक्कर Quotes

नानात्वे एकत्वम एव अस्माकं धीशक्ति: इत्येतत अधिकृत्य, भारतीयमानसानां मौलिक्म एकयम इत्यादिकम अधिकृत्य च यदा भाषामहे तदा वयं संस्कृतस्य आधिपत्यमेव चिन्तयाम:.

संस्कृतं प्रांतीयभेदान विशेषचिन्हानि च अतिक्रम्य अस्माकं विचारेषु यथार्थदेशीयस्वभावं साधयति, भास्हब: आकारप्रकारान सदा ददाति च.

निश्चयेन एवं वक्तुं शक्यते यत य: संस्कृतं जानाति स: प्रशस्ततर: भारतीय: भवति इति. यत: एकैकेन अपि भागेन भारताय यत अंशदानं कृतं तत स एव अवगच्छति.

Sanskrit Quotes On Karma

नास्तिकः पिशुनश्चैव कृतघ्नो दीर्घदोषकः ।
चत्वारः कर्मचाण्डाला जन्मतश्चापि पञ्चमः ॥

वागुच्चारोत्सवं मात्रं तत्क्रियां कर्तुमक्षमाः ।
कलौ वेदान्तिनो फाल्गुने बालका इव ॥

कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः ।
स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥

दाने शक्तिः श्रुतौ भक्तिः गुरूपास्तिः गुणे रतिः ।
दमे मतिः दयावृत्तिः षडमी सुकृताङ्कुराः ॥

कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः ।
अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥

सुखस्य दुःखस्य न कोऽपि दाता परो ददातीति कुबुद्धिरेषा ।
अहं करोमीति वृथाभिमानः स्वकर्मसूत्रे ग्रथितो हि लोकः ॥

सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् ।
सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः ॥

वैद्याः वदन्ति कफपित्तमरुद्विकारान् ज्योतिर्विदो ग्रहगतिं परिवर्तयन्ति ।
भूताभिषंग इति भूतविदो वदन्ति प्रारब्धकर्म बलवन्मुनयोः वदन्ति ॥

अनुबन्धं क्षयं हिंसामनवेक्ष्य च पौरुषम् ।
मोहादारभ्यते कर्म यत्तत्तामसमुच्यते ॥

यत्तु कामेप्सुना कर्म साहङ्कारेण वा पुनः ।
क्रियते बहुलायासं तद्राजसमुदाहृतम् ॥

अपहाय निजं कर्म कृष्णकृष्णोति वादिनः ।
ते हरेर्द्वेषिनः पापाः धर्मार्थ जन्म यध्धरेः ॥

केचित् कुर्वन्ति कर्माणि कामरहतचेतसः ।
त्यजन्तः प्रकृयिदैवीर्यथाहं लोकसंग्रहम् ॥

नियतं सङ्गरहितमरागद्वेषतः कृतम् ।
अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते ॥

रथस्यैकं चक्रं भुजगयमिताः सप्त तुरगाः निरालम्बो मार्गश्चरणरहितः सारथिरपि ।
रविर्गच्छत्यन्तं प्रतिदिनमपारस्य नभसः क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे ॥

ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः ।
लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥

यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् ।
यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥

यह भी पढ़े

उम्मीद करता हूँ दोस्तों Sanskrit Quotes का यह लेख आपकों पसंद आया होगा. यहाँ हमने संस्कृत भाषा पर कोट्स, उद्धरण, कथन, विद्वानों के विचार प्रस्तुत किये हैं. यदि आपकों यह लेख पसंद आया हो तो इसे अपने दोस्तों के साथ जरुर शेयर करें.

Leave a Reply

Your email address will not be published. Required fields are marked *