Essay On India In Sanskrit Language भारतदेशः संस्कृत निबंध: Hello Friends Here Is Sanskrit Essay On My India. Short Essay On India Like 5,10 Lines In Sanskrit For School Students Of Class 1,2,3,4,5,6,7,8, Essay Read Given Blow.
Essay On India In Sanskrit
भारतवर्ष अस्माकं देश अस्ति. अयं अस्माकं जन्मभूमिः अस्य भूमि विविध रत्नानां जननी अस्ति. अस्य प्रक्रतिकी शोभा अनुपमा अस्ति. हिमालयः अस्य प्रहरी अस्ति.
एषः उतरे मुकुटमणि इव शोभते. सागर अस्य चरणों प्रक्षालयति. भारतवर्ष अखिलविश्वस्य गुरुरस्ती. अनेकाः पवित्रमा नद्याः अत्र वहन्ति. गंगा, गोदावरी, सरस्वती, यमुना, प्रभुत्य नद्या अस्य शोभाः वर्धयन्ति.
अयं देशः सर्वासां विधानां केन्द्रम अस्ति. अयम अनेकेप्रदेषेशु विभ्कतः. अत्र विविध धर्मावलम्बिनः समप्रदायिनः जनाः निवसन्ति. अस्य संस्क्रतिः धर्म परम्परा च श्रेष्ठ अस्ति. इयं भू: स्वर्ग अपि वर्तते. इश्व्रस्य अवतारा: अस्मिन देशे सज्जाता:. वयं स्वदेशेपरि गर्वान्विता: स्म:
यह भी पढ़े
- लघु संस्कृत निबंध रचना
- संस्कृत श्लोक सुभाषितानि
- संस्कृत प्रहेलिका बेहतरीन पहेलियाँ
- संस्कृत सूक्तयः सूक्तियां हिंदी अर्थ के साथ