भारतदेशः संस्कृत निबंध Essay On India In Sanskrit Language

Essay On India In Sanskrit Language भारतदेशः संस्कृत निबंध: Hello Friends Here Is Sanskrit Essay On My India.

Short Essay On India Like 5, 10 Lines In Sanskrit For School Students Of Class 1, 2, 3, 4, 5, 6, 7, 8, Essay Read Given Blow.

भारतदेशः संस्कृत निबंध Essay On India In Sanskrit Language

भारतदेशः संस्कृत निबंध Essay On India In Sanskrit Language

भारतवर्ष अस्माकं देश अस्ति. अयं अस्माकं जन्मभूमिः अस्य भूमि विविध रत्नानां जननी अस्ति. अस्य प्रक्रतिकी शोभा अनुपमा अस्ति. हिमालयः अस्य प्रहरी अस्ति.

एषः उतरे मुकुटमणि इव शोभते. सागर अस्य चरणों प्रक्षालयति. भारतवर्ष अखिलविश्वस्य गुरुरस्ती. अनेकाः पवित्रमा नद्याः अत्र वहन्ति. गंगा, गोदावरी, सरस्वती, यमुना, प्रभुत्य नद्या अस्य शोभाः वर्धयन्ति.

अयं देशः सर्वासां विधानां केन्द्रम अस्ति. अयम अनेकेप्रदेषेशु विभ्कतः. अत्र विविध धर्मावलम्बिनः समप्रदायिनः जनाः निवसन्ति. अस्य संस्क्रतिः धर्म परम्परा च श्रेष्ठ अस्ति. इयं भू: स्वर्ग अपि वर्तते. इश्व्रस्य अवतारा: अस्मिन देशे सज्जाता:. वयं स्वदेशेपरि गर्वान्विता: स्म:

भारतदेशः संस्कृत निबंध

अस्माकं देशः भारतदेशः। एषः देशः विश्वस्य विशालः गणतन्त्रदेशः वर्तते। भारतदेशस्य उत्तरदिशि हिमालयः नाम उत्तुङ्गतमः पर्वतः अस्ति। दक्षिणदिशि श्रीलङ्कादेशः वर्तते।

पश्चिमदिशि अफगाणिस्तानदेशः तथा पूर्वदिशि बर्मा, नेपालः चीनः च वर्तन्ते। गङ्गा, यमुना, ब्रह्मपुत्रा, कृष्णा, कावेरी, गोदावरी नर्मदा च भारतदेशस्य नद्यः। भारतदेशः धार्मिकः तथा देवभूमिः नाम्ना प्रसिद्धः।

केदारनाथः, बद्रीनाथः, काशी, मथुरा, सुवर्णमन्दिरः, वैष्णोदेवी इत्यादयः धार्मिकस्थलाः प्रसिध्दाः। वेदाः, रामायणम्, महाभारतम्, पुराणानि इत्यादी अस्माकं प्राचीनग्रन्थाः सन्ति।

अस्माकं देशे विविधाः भाषाः, विविधाः वेशाः विविधाः धर्माः च। तथापि अस्माकम् एका एव राष्ट्रीयता। वयं सर्वे भारतीयाः। भारतदेशस्य उत्कर्षः अस्माकं धर्मः। वन्दे भारतम्। वन्दे मातरम्।

Sanskrit Essay on India भारत देश पर संस्कृत निबंध

अस्माकं देशस्य प्राचीनं नाम “भारतं” वर्तते। सम्प्रति अस्य हिन्दुस्तान, हिन्द, इण्डिया इत्यपि नामानि सन्ति। अस्य पूर्वदिशायां बर्मा देशः अस्ति। दक्षिणदिशायां लंका अस्ति।

पश्चिमदिशायां अफगानिस्तानं वर्तते। उत्तरदिशायां च हिमालयः अस्ति। अस्य खण्डितः भागः पाकिस्तान इति कथ्यते।

अस्माकं देशः संसारस्य देशेषु अति पुरातनः देशः अस्ति। एतद् विश्वस्य विशाल: गणतन्त्रदेश:। अयं देशः ज्ञानस्य धर्मस्य च आदिजन्मभूमिः अस्ति। अत्रैव वेदानां प्रादुर्भावः बभूव।

अत्रैव मानवसभ्यता सर्वप्रथमं जन्म लेभे। इतः एव संसारे सर्वत्र सभ्यतायाः प्रचारः बभूव। अस्य महिमा अवर्णनीयः अस्ति। अस्य गौरवम् अतुलनीयम् अस्ति।

सम्प्रति अस्माकं देशः यत् भारतं विद्यते तस्य भागद्वयम् अस्ति। एकं दक्षिणभारतम्, द्वितीयं उत्तरभारतञ्च दक्षिणभारते आन्ध्रप्रदेशः, केरलः, कर्नाटकः, तमिलनाडुः च इति इमे चत्वारः प्रदेशाः सन्ति।

उत्तरभारते निम्नलिखितानि राज्यानि सन्ति। यथा अरुणाचल प्रदेशः, आसामः, महाराष्ट्रम्, मणिपुरम्, मिज़ोरमः, मेघालयः, नागालैंडः,त्रिपुरा, उड़ीसा, पंजाबः, राजस्थानम्, सिक्किमः, उत्तरप्रदेशः,पश्चिम बंगालः, मध्यप्रदेशः, जम्मू-काश्मीरश्च।

Sanskrit Essay on India – भारत देश पर संस्कृत निबंध

अयम् अस्माकं भारतदेश: अस्ति. यत्र भरतनामक: राजा वसति स्म, तस्य सम्बन्धात् अस्य नाम भारतम् इति। अस्य उतरस्यां दिशि हिमालय: पर्वत: दक्षिणस्याम् च हिन्दमहासागर अस्ति।

अत्र गंगायमुनासरयूगोदावरीप्रभृतय; देवनद्यछ प्रवहन्ति, यासां जलेन भारतभूमि: शस्यश्यामला अस्ति।

इयं वीरप्रसूता भूमि अस्ति. विविधतायाम् एकता भारतस्य विशेषता अस्ति। अस्माकं राष्ट्रध्वज: त्रिवर्णात्मक:. राष्ट्रीयवाक्यम् सत्यमेव जयते नानृतम्:।

राष्ट्रियचिह्नम् सिंहशीर्षम्, राष्ट्रगीतं, राष्ट्रभाषा च अस्य राष्ट्रीयताया: मुख्यधारा: सन्ति. संस्कृतभाषा एव अस्य प्राचीनतमा भाषा अस्ति। अस्य देशस्य गौरवम् प्राचीनतम् अस्ति। ज्ञानविज्ञाने अयम् देश: विश्वगुरु: इति कथ्यते।

भारतस्य उन्नतयै एव आस्मां समयस्य, धनस्य च अधिकतम: उपयोग: भवेत इति अयम अस्माकं संकल्प:। प्रत्येकम् नागरिक: भारतदेशस्य विकासाय प्रयत्नशीलो भवेत।

यह भी पढ़े

उम्मीद करता हूँ दोस्तों भारतदेशः संस्कृत निबंध Essay On India In Sanskrit Language का यह निबंध आपको पसंद आया होगा. भारत देश पर संस्कृत निबंध पसंद आया हो तो अपने दोस्तों के साथ जरुर शेयर करें.

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *