स्वतंत्रता दिवस पर संस्कृत निबंध भाषण Independence Day Essay Speech In Sanskrit

स्वतंत्रता दिवस पर संस्कृत निबंध भाषण Independence Day Essay Speech In Sanskrit Langauge: नमस्कार प्यारे दोस्तों आपका स्वागत हैं.

आज के आर्टिकल में हम संस्कृत भाषा में भारतीय स्वतंत्रता दिवस 15 अगस्त पर सरल संस्कृत भाषा में कुछ निबंध और भाषण आपके लिए लेकर आए हैं.

क्लास 1 से 12 तक के स्टूडेंट्स के लिए छोटा बड़ा निबंध यहाँ दिया गया हैं. उम्मीद करते है आपको यह पसंद आएगा.

स्वतंत्रता दिवस पर संस्कृत निबंध भाषण Independence Day Essay Speech In Sanskrit

स्वतंत्रता दिवस पर संस्कृत निबंध भाषण Independence Day Essay Speech In Sanskrit

Here Is a Short Long Essay Speech On 15 august Independence day In Sanskrit for कक्षा 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12 class 1, class 2, class 3, class 4, class 5, class 6, class 7, class 8, class 9, class 10, class 11, class 12.

निबंध भाषण 1

1. स्वतंत्रतादिवस: अस्माकं भारतदेशस्य प्रमुख: राष्ट्रीय पर्व: आसीत्.

2. १९४७ तमस्य वर्षस्य अगस्त मासस्य पन्चदशे दिनानकें भारतगणराज्यं स्वतन्त्रम अभवत

3. अयं दिवस: इतिहासे सुवर्णाक्षरे आंकितः अस्ति.

4. इमं दिवस: सर्वे जना: महता उत्साहेन आर्चयन्ते.

5. अस्मिन् दिवसे प्रधानमंत्री: राष्ट्रं सम्बोधितवान.

6. बाला: युवान; वृद्धाश्च सर्वे प्रसन्ना: दृश्यन्ते.

7. सर्वत्र भारतमातु: जयस्य तुमुलध्वनि: श्रूयते.

8. तत: प्रधानमंत्रिद्वाराध्वजारोहणंभवति.

9.स्वतंतत्र्योत्स्वस्य प्रमुख: कार्यक्रम: देहली महानगरस्थे रक्त दुर्गे समायोज्यते.

10. आनंतर प्रधानमंत्रि सर्वकारणस्य कार्याणाम योजनां प्राकट्यम सर्वेभ्य: शुभाशयं यच्छति.

निबंध भाषण 2

भारत स्वतन्त्रतादिनस ‘अगस्त’-मासे पञ्च:दशे दिनाके राष्ट्रियोत्सवत्वेन आभारते आचर्यते. १९४७ तमस्य वर्षस्य अगस्त मासस्य पञ्चदशे दिनाङ्के भारतगणराज्यं स्वतन्त्रम् अभवत्.

(हिंदी रूपांतरण: भारत का स्वतंत्रता दिवस 15 अगस्त को राष्ट्रीय उत्सव के रूप में मनाया जाता हैं. 15 अगस्त 1947 के दिन ही भारत देश स्वतंत्र हुआ था.)

अतः एतद्दिनं भारतस्वातन्त्र्यदिनोत्सवत्वेन आचर्यते. तत्पूर्वं ब्रिटिश-जनाः भारतस्योपरि शासनं कुर्वन्ति स्म. १९४७ तमस्य वर्षस्य अगस्त-मासस्य चतुर्दशे दिनाङ्के मध्यरात्रौ द्वादशवादने आङ्ग्लाः भारतगणराज्यस्य शासनं भारतीयेभ्यः यच्छन्तः भारतत्यागम् अकुर्वन्.

(हिंदी रूपांतरण: भारत को पन्द्रह अगस्त के दिन ही आजादी मिली थी, इसी कारण इस दिन को स्वतंत्रता दिवस के रूप में मनाते है इससे पूर्व अंग्रेजों ने भारत पर शासन किया था. 15 अगस्त 1947 को मध्यरात्रि दस बजे भारत अंग्रेजी शासन से स्वतंत्र हुआ था)

भारतस्वतन्त्रतायाः तत् दिनं भारते राष्ट्रियपर्वत्वेन आचर्यते। स्वातन्त्र्योत्सवस्य प्रमुखः कार्यक्रमः देहली-महानगरस्थे रक्तदुर्गे भारतगणराज्यस्य प्रधानमंत्री भाषणेन आरभते.

(हिंदी रूपांतरण: उसी दिन से 15 अगस्त को भारत के राष्ट्रीय उत्सव के रूप में मनाते हैं. राष्ट्रीय कार्यक्रम राजधानी दिल्ली के लाल किले में आयोजित किया जाता है, जहाँ से देश के प्रधानमंत्री राष्ट्र को सम्बोधित करते है.)

ततः प्रधानमन्त्रिद्वाराध्वजारोहणं भवति. अनन्तरं प्रधानमन्त्री सर्वकारस्य कार्याणां योजनां प्राकटयन् सर्वेभ्यः शुभाशयं यच्छति। ततः सर्वेषां राज्यानां राजधानीषु मुख्यमन्त्रिणःध्वजारोहणं कृत्वा जनेभ्यः शुभाशयं यच्छन्ति.

(प्रधानमंत्री द्वारा ध्वजारोहण किया जाता है इसके पश्चात देश के लिए बनाई गई योजनाओं का शुभारम्भ किया जाता है, सभी राज्यों के मुख्यमंत्री भी राज्यों की राजधानी में ध्वजारोहण करते हैं.)

निबंध भाषण 3

परम आदरणीय परम वंदनीय उपस्थित अतिथिजनः एवं महाविद्यालयस्य प्रधानाचार्य महोदय एवं सर्वे मित्राणि. अद्य स्वतंत्रतापर्वने त्रय उत्सवे वर्तते.

प्रथमम् स्वतंत्रतापर्व: द्वितीया रक्षाबंधन एवंम तृतीया संस्कृत दिवस: एतेत संस्कृत सर्वम वदामि. अद्य स्वतंत्रताप्रवेण दिवसे यथा वधि वदामि.

स्वतंत्रता मानवस्य स्वभावः अस्ति. अल्प अल्प वयस बालक:अपि तस्तापी. नियन्त्रेण वसितुम न इच्छति. प्राचीन समयः अंग्रेज जना: व्यापार व्याजं भारतः आगच्छत.

अन्तरम देशस्य उपरि अधिकार कुर्वन्तः अस्माकं देश परतंत्र अभवत. आग्लां अस्य शासका: आसन. भारतीय स्वतंत्रताम इच्छति स्म.

आदौ हिंसात्मकम आन्दोलनम अभवत. तत आन्दोलनं सफल न अभवत. पुनः महात्मागांधी: आंदोलन अकरोत. 1947 तमस्य वर्षस्य अगस्त मासस्य पंचदशे दिनाद्के भारतगणराज्यमं स्वतंत्र अभवत. अतः अयं दिवस: स्वतंत्रता दिवस इति कथ्यते.

अस्मिन दिवसे राष्ट्रपति राष्ट्रं सम्बोधितवान देशभक्ता: इमं राष्ट्रीयपर्वरूपेण स्मरन्ति. यद्यपि अस्माक देशे अनेकानि राष्ट्रीयपर्वानि सन्ति. परन्तु इदमं एकम अत्यंत महत्वपूर्ण राष्ट्रीय पर्व विधते. अयं दिवस: इतिहासे सुवर्णाक्षरे अंकित अस्ति.

अस्मिन दिवसे बाला: वृद्धा युवानश्च सर्वे प्रसन्ना द्रश्यन्ते सर्वत्र भारतमातु ज्यस्य ध्वनि श्रूयते.

निबंध भाषण 4

अस्मिन् दिवसे सप्तपन्च वर्षाः पूर्वं भारतः ब्रिटिशसाम्राज्यात् स्वतन्त्रम् अभवत्। ह्यः राष्ट्रपतिः राष्ट्रं सम्बोधितवान्। सः भारते प्रगतीविषये अनेकानि उदाहराणि दत्तवान्। तानि दृष्ट्वा सः भारतस्य प्रगत्यै आशान्वितः अस्ति।

आज ही के दिन पचहतर वर्ष पूर्व भारत ब्रिटिश शासन से स्वतंत्र हुआ था. आज के दिन राष्ट्रपति देश के नाम सम्बोधन देते हैं भारत के विकास के कार्यों का विवरण देते हैं, आगामी वर्ष में भारत की प्रगति के कार्यक्रम और प्रगति की आशा की जाती हैं.

सः भारतस्य विधायकेभ्यः किञ्चित् प्रस्तावनाः दत्तवान्। सः अत्यन्तं सुन्दरं व्याख्यानं अददात्। तेन सह किञ्चित् छात्राः भारतस्य विकासाय नव प्रतिज्ञाः गृहितवन्तः।

राष्ट्रपति द्वारा देश के विकास और संविधान की प्रस्तावना बताते है और सुंदर भाषण देते हैं. उनके साथ राष्ट्र के युवाओं और छात्रों द्वारा भारत के विकास की प्रतिज्ञा की जाती हैं.

राष्ट्रपतिः आङ्ग्लभाषायाम् अवदत् प्रतिज्ञाः अपि आङ्ग्लभाषायाम् आसन्। यदि सः तमिलभाषायाम् अवदिष्यत् छात्राः अपि स्वभाषायां प्रतिज्ञां अग्रहिष्यन् तर्हि अतीव सुन्दरः अभविष्यत्। वयं स्वतन्त्राः किन्तु पूर्णस्वतन्त्राः न स्मः।

राष्ट्रपति अंग्रेजी भाषा में प्रतिज्ञा लेते है छात्र अपनी मातृभाषा में प्रतिज्ञा दोहराते है, हम स्वतंत्र है मगर अभी तक पूर्णरूपेण स्वतंत्र नहीं हैं.

यह भी पढ़े

उम्मीद करते है फ्रेड्स स्वतंत्रता दिवस पर संस्कृत निबंध भाषण Independence Day Essay Speech In Sanskrit का यह आर्टिकल आपको पसंद आया होगा.

यदि आपको इस लेख में दी जानकारी पसंद आई हो तो इसे अपने दोस्तों के साथ भी शेयर करें.

Leave a Reply

Your email address will not be published. Required fields are marked *