शब्द रूप संस्कृत में Sanskrit Shabd Roop

नमस्कार आज हम (शब्द रूप) Sanskrit Shabd Roop पढ़ेगे. संस्कृत भाषा में धातुओं और शब्दों के वचन और कारक के अनुसार अलग अलग रूप चलते हैं.

जब तक हम शब्दों के विभिन्न रूप को नहीं जान पाएगे तब तक हम सही ढंग से संस्कृत भाषा को समझ नहीं पाएगे.

यहाँ हम मुख्य संस्कृत शब्दरूप को पढ़ने जा रहे हैं, उम्मीद करते है यह आर्टिकल आपके लिए मददगार साबित होगा.

शब्द रूप संस्कृत – Shabd Roop In Sanskrit

शब्द रूप संस्कृत में Sanskrit Shabd Roop

उम्मीद करता हूँ दोस्तों यहाँ दिए गये संस्कृत भाषा के शब्द रूप आपके लिए मददगार साबित होंगे. कक्षा 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12th स्टूडेंट्स के लिए यह लेख बेहद फायदेमंद हैं.

यह आर्टिकल आपको पसंद आए तो अपने साथियों के साथ भी शेयर करें.

राम शब्द अकारांत पुल्लिंग शब्द रूप

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमारामःरामौरामाः
द्वितीयारामम्रामौ रामान्
तृतीयारामेणरामाभ्याम्रामै:
चतुर्थीरामायरामाभ्याम्रामेभ्य:
पंचमीरामात्रामाभ्याम्रामेभ्य:
षष्ठीरामस्यरामयो:रामाणाम्
सप्तमीरामेरामयो:रामेषु
सम्बोधनहे राम !हे रामौ!हे रामाः !

राम की भांति ही मयूर, खग, वानर, पिक, गज, रासभ, जनक, पुत्र, पर्वत, सज्जन, नर, सूर्य, लोक, देश, बाल, चन्द्र, धर्म, प्राज्ञ, नृप, सुर, अनल, खल, शिष्य, प्रश्न, पवन, विद्यालय, पुस्तकालय, हिमालय आदि शब्द रूप राम के अनुसार ही चलेगे.

हरि शब्द इकारांत पुल्लिंग शब्द रूप

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाहरि:हरीहरय:
द्वितीयाहरिम्हरीहरीन्
तृतीयाहरिणाहरिभ्याम्हरिभि:
चतुर्थीहरयेहरिभ्याम्हरिभ्य:
पंचमीहरे:हरिभ्याम्हरिभ्य:
षष्ठीहरे: हर्यो:हरीणाम्
सप्तमीहरौहर्यो:हरीषु
सम्बोधनहे हरे !हे हरी !हे हरय:

हरि शब्द रूप के समान ही कवि, कपि, ऋषि, यति, विरचि, निधि, रवि, कपि, अरि, विधि, उदधि, वहिन, अतिथि, गिरि, असि आदि.

पति शब्द इकारांत पुल्लिंग शब्द रूप

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमा पतिपतीपतय:
द्वितीया पतिम्पतीपतीन्
तृतीया पत्यापतिभ्याम्पतिभि:
चतुर्थी पत्येपतिभ्याम्पतिभ्य:
पंचमी पत्यु:पतिभ्याम्पतिभ्य:
षष्ठी पत्यु:पत्यो:पतीनाम्
सप्तमी पत्यौपत्यो:पतीषु
सम्बोधन हे पते!हे पती!हे पतय:

पति शब्द के शब्द रूप के अनुसार भूपति, नृपति, राष्ट्रपति, सेनापति इनके रूप भी चलेगे.

सखि शब्द इकारांत पुल्लिंग

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमा सखासखायौसखाय:
द्वितीया सखायम्सखायौसखीन्
तृतीया सख्यासखिभ्याम्सखिभि:
चतुर्थी सख्येसखिभ्याम्सखिभ्य:
पंचमी सख्यु:सखिभ्याम्सखिभ्य:
षष्ठी सख्यु:सख्यो:सखीनाम्
सप्तमी सख्यौसख्यो:सखिषु
सम्बोधन हे सखे!हे सखायौ!हे सखाय:

गुरु शब्द उकारांत पुल्लिंग

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमा गुरु:गुरूगुरव:
द्वितीया गुरुम्गुरूगुरून्
तृतीया गुरुणागुरुभ्याम्गुरुभि:
चतुर्थी गुरवेगुरुभ्याम्गुरुभ्य:
पंचमी गुरो:गुरुभ्याम्गुरुभ्य:
षष्ठी गुरो:गुर्वो:गुरुणाम्
सप्तमी गुरौगुर्वो:गुरुषु
सम्बोधन हे गुरो!हे गुरू!हे गुरव:

गुरु शब्द रूप के अनुसार ही भानु, कृशानु, विधु, रिपु, विष्णु, साधु, उरू, प्रभु, वेणु, पांशु, वायु, मृत्यु, बाहु, शम्भु आदि के शब्द रूप इसी तरह चलेगे.

पितृ शब्द के ऋकारांत पुल्लिंग

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमापितापितरौपितरः
द्वितीयापितरम्पितरौपितृन्
तृतीयापित्रापितृभ्याम्पितृभि
चतुर्थीपित्रेपितृभ्याम्पितृभ्यः
पंचमीपितुःपितृभ्याम्पितृभ्यः
षष्ठीपितुःपित्रोःपितृणाम्
सप्तमीपितरिपित्रोःपितृषु
सम्बोधनहे पितः !हे पितरौ !हे पितरः !

अन्य महत्वपूर्ण शब्द रूप भ्रातृ , जामातृ , देवृ आदि।

स्वयंभू के शब्द रूप

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमास्वयम्भूःस्वयम्भुवौस्वयम्भुवः
द्वितीयास्वयम्भुवम्स्वयम्भुवौस्वयम्भुवः
तृतीयास्वयम्भुवास्वयम्भूभ्याम्स्वयम्भूभिः
चतुर्थीस्वयम्भुवेस्वयम्भूभ्याम्स्वयम्भूभ्यः
पंचमीस्वयम्भुवःस्वयम्भूभ्याम्स्वयम्भूभ्यः
षष्ठीस्वयम्भुवःस्वयम्भुवोःस्वयम्भुवाम्
सप्तमीस्वयम्भुविस्वयम्भुवोःस्वयम्भूषु
संबोधनहे स्वयम्भूः !हे स्वयम्भुवौ !हे स्वयम्भुवः !

रै के रूप

विभक्तिएकवचनम्द्विवचनम्बहुवचनम्
प्रथमाराःरायौरायः
द्वितीयारायम्रायौरायः
तृतीयारायाराभ्याम्राभिः
चतुर्थीरायेराभ्याम्राभ्यः
पंचमीरायःराभ्याम्राभ्यः
षष्ठीरायःरायोःरायाम्
सप्तमीरायिरायोःरासु
सम्बोधनहे राः !हे रायौ !हे रायः !

दृश् के शब्द रूप – Shabd roop of Drash

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमादृक्/ दृग्दृशौदृशः
द्वितीयादृशम्दृशौदृशः
तृतीयादृशादृग्भ्याम्दृग्भिः
चतुर्थीदृशेदृग्भ्याम्दृग्भ्यः
पंचमीदृशःदृग्भ्याम्दृग्भ्यः
षष्ठीदृशःदृशोःदृशाम्
सप्तमीदृशिदृशोःदृक्षु
सम्बोधनहे दृक्/ दृग् !हे दृशौ !हे दृशः !

दातृ के शब्द रूप

विभक्तिएकवचनद्विवचनवहुवचन
प्रथमादातादातारौदातार:
द्वितीयादातारम्दातारौदातृन
तृतीयादात्रादातृभ्याम्दातृभि:
चतुर्थीदात्रेदातृभ्याम्दातृभ्य:
पंचमीदातु:दातृभ्याम्दातृभ्य:
षष्ठीदातु:दात्रोःदातृणाम्
सप्तमीदातरिदात्रोःदातृषु
संबोधनहे दात: !हे दातारौ !हे दातार: !

देव के रूप

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमादेव:देवौदेवा:
द्वितीयादेवम्देवौदेवान्
तृतीयादेवेन्देवाभ्याम्देवै:
चतुर्थीदेवायदेवाभ्याम्देवेभ्य:
पंचमीदेवात्देवाभ्याम्देवेभ्य:
षष्ठीदेवस्यदेवयो:देवानाम्
सप्तमीदेवेदेवयो:देवेषु
संबोधनहे देव!हे देवौ!हे देवा:!

बालक के रूप

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाबालकःबालकौबालकाः
द्वितीयाबालकम्बालकौबालकान्
तृतीयाबालकेन्बालकेभ्याम्बालकै:
चतुर्थीबालकायबालकेभ्याम्बालकेभ्य:
पंचमीबालकात्बालकेभ्याम्बालकेभ्य:
षष्ठीबालकस्यबालकयो:बालकानाम्
सप्तमीबालकेबालकयो:बालकेषु
संबोधनहे बालक!हे बालकौ!हे बालका!

साधू के रूप

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमासाधु:साधूसाधवः
द्वितीयासाधुम्साधूसाधून्
तृतीयासाधुनासधुभ्याम्साधुभि:
चतुर्थीसाधवेसधुभ्याम्साधुभ्य:
पंचमीसाधो:सधुभ्याम्साधुभ्य:
षष्ठीसाधो:साध्वो:साधूनाम्
सप्तमीसाधौसाध्वो:साधुषु
सम्बोधन !हे साधो !हे साधू !हे साधवः !

गो/गौ के रूप

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमागौःगावौगावः
द्वितीयागाम्गावौगाः
तृतीयागवागोभ्याम्गोभिः
चतुर्थीगवेगोभ्याम्गोभ्यः
पंचमीगोःगोभ्याम्गोभ्यः
षष्ठीगोःगवोःगवाम्
सप्तमीगविगवोःगोषु
सम्बोधनहे गौः !हे गावौ !हे गावः !

लता के रूप

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमालतालतेलताः
द्वितीयालताम्लतेलताः
तृतीयालतयालताभ्याम्लताभिः
चतुर्थीलतायैलताभ्याम्लताभ्यः
पंचमीलतायाःलताभ्याम्लताभ्यः
षष्ठीलतायाःलतयोःलतानाम्
सप्तमीलतायाम्लतयोःलतासु
सम्बोधनहे लते !हे लते!हे लताः !

नदी के शब्द रूप

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमानदीनद्यौनद्यः
द्वितीयानदीम्नद्यौनदीः
तृतीयानद्यानदीभ्याम्नदीभिः
चतुर्थीनद्यैनदीभ्याम्नदीभ्यः
पंचमीनद्याःनदीभ्याम्नदीभ्यः
षष्ठीनद्याःनद्योःनदीनाम्
सप्तमीनद्याम्नद्योःनदीषु
सम्बोधनहे नदि !हे नद्यौ !हे नद्यः !

स्त्री के रूप

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमास्त्रीस्त्रियौस्त्रियः
द्वितीयास्त्रियम् / स्त्रीम्स्त्रियौस्त्रियः / स्त्रीः
तृतीयास्त्रियास्त्रीभ्याम्स्त्रीभिः
चतुर्थीस्त्रियैस्त्रीभ्याम्स्त्रीभ्यः
पंचमीस्त्रियाःस्त्रीभ्याम्स्त्रीभ्यः
षष्ठीस्त्रियाःस्त्रियोःस्त्रीणाम्
सप्तमीस्त्रियाम्स्त्रियोःस्त्रीषु
सम्बोधनहे स्त्रि !हे स्त्रियौ !हे स्त्रियः !

धेनु के रूप

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाधेनुःधेनूधेनवः
द्वितीयाधेनुम्धेनूधेनूः
तृतीयाधेन्वाधेनुभ्याम्धेनुभिः
चतुर्थीधेन्वै, धेनवेधेनुभ्याम्धेनुभ्यः
पंचमीधेन्वाः, धेनोःधेनुभ्याम्धेनुभ्यः
षष्ठीधेन्वाः, धेनोःधेन्वोःधेनूनाम्
सप्तमीधेन्वाम्, धेनौधेन्वोःधेनुषु
सम्बोधनहे धेनो !हे धेनू !हे धेनूः !

वधू के रूप – vadhu shabd roop

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमावधूःवध्वौवध्वः
द्वितीयावधूम्वध्वौवधूः
तृतीयावध्वावधूभ्याम्वधूभिः
चतुर्थीवध्वैवधूभ्याम्वधूभ्यम्
पंचमीवध्वाःवधूभ्याम्वधूभ्यः
षष्ठीवध्वाःवध्वोःवधूनाम्
सप्तमीवध्वाम्वध्वोःवधूषु
सम्बोधनहे वधु !हे वध्वौ !हे वध्वः !

मातृ (माता) के रूप

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमामातामातरौमातरः
द्वितीयामातरम्मातरौमातृ
तृतीयामात्रामातृभ्याम्मातृभिः
चतुर्थीमात्रेमातृभ्याम्मातृभ्यः
पंचमीमातुःमातृभ्याम्मातृभ्यः
षष्ठीमातुःमात्रोःमातृणाम्
सप्तमीमातरिमात्रोःमातृषु
सम्बोधनहे माता !हे मातरौ !हे मातरः !

फल के रूप

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाफलम्फलेफलानि
द्वितीयाफलम्फलेफलानि
तृतीयाफलेनफलाभ्याम्फलैः
चतुर्थीफलायफलाभ्याम्फलेभ्यः
पंचमीफलात्फलाभ्याम्फलेभ्यः
षष्ठीफलस्यफलयोःफलानाम्
सप्तमीफलेफलयोःफलेषु
सम्बोधनहे फलम् !हे फले !हे फलानि !

वारि के रूप

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमावारिवारिणिवारीणि
द्वितीयावारिवारिणीवारीणि
तृतीयावारिणावारिभ्याम्वारिभिः
चतुर्थीवारिणेवारिभ्याम्वारिभ्यः
पंचमीवारिणःवारिभ्याम्वारिभ्यः
षष्ठीवारिणःवारिणोःवारीणाम्
सप्तमीवारिणिवारिणोःवारिषु
सम्बोधनहे वारि !हे वारिणी !हे वारीणि !

दधि के शब्द रूप

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमादधिदधिनीदधीनि
द्वितीयादधिदधिनीदधीनि
तृतीयादध्नादधिभ्याम्दधिभिः
चतुर्थीदध्नेदधिभ्याम्दधिभ्यः
पंचमीदध्नःदधिभ्याम्दधिभ्यः
षष्ठीदध्नःदध्नोःदधीनाम्
सप्तमीदध्नि / दधनिदध्नोःदधिषु
संबोधनहे दधे / दधि !हे दधिनी !हे दधीनि !

मधु के रूप

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमामधुमधुनीमधूनि
द्वितीयामधुमधुनीमधूनि
तृतीयामधुनामधुभ्याम्मधुभिः
चतुर्थीमधुनेमधुभ्याम्मधुभ्यः
पंचमीमधुनःमधुभ्याम्मधुभ्यः
षष्ठीमधुनःमधुनोःमधूनाम्
सप्तमीमधुनिमधुनोःमधुषु
सम्बोधनहे मधु/ मधो !हे मधुनी !हे मधूनि !

धातृ के रूप

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाधाताधातारौधातारः
द्वितीयाधातारम्धातारौधातॄन्
तृतीयाधात्राधातृभ्याम्धातृभिः
चतुर्थीधात्रेधातृभ्याम्धातृभ्यः
पञ्चमीधातुःधातृभ्याम्धातृभ्यः
षष्ठीधातुःधात्रोःधातॄणाम्
सप्तमीधातरिधात्रोःधातृषु
संबोधनहे धातः !हे धातारौ !हे धातारः !

संख्यावाची शब्द (Numerals) sanskrit shabd roop

एक – एकवचनांत के शब्द रूप – Ek Shabd Roop

विभक्तिपुल्लिंगस्त्रीलिंगनपुंसकलिंग
प्रथमाएकःएकाएकम्
द्वितीयाएकम्एकाम्एकम्
तृतीयाएकेनएकयाएकेन्
चतुर्थीएकस्मैएकस्यैएकस्मै
पंचमीएकस्मात्एकस्या:एकस्मात्
षष्ठीएकस्यएकस्या:एकस्य
सप्तमीएकस्मिन्एकस्याम्एकस्मिन्

द्वौ – द्विवचनांत के शब्द रूप – Do / Dwi Shabd Roop

विभक्तिपुल्लिंगनपुंसकलिंगस्त्रीलिंग
प्रथमाद्वौद्वेद्वे
द्वितीयाद्वौद्वेद्वे
तृतीयाद्वाभ्याम्द्वाभ्याम्द्वाभ्याम्
चतुर्थीद्वाभ्याम्द्वाभ्याम्द्वाभ्याम्
पंचमीद्वाभ्याम्द्वाभ्याम्द्वाभ्याम्
षष्ठीद्वयोःद्वयोःद्वयोः
सप्तमीद्वयोःद्वयोःद्वयोः

त्रि – वहुवचनांत के शब्द रूप – Teen / Tri Shabd Roop

विभक्तिपुल्लिंगनपुंसकलिंगस्त्रीलिंग
प्रथमात्रय:त्रीणितिस्र:
द्वितीयात्रीन्त्रीणितिस्र:
तृतीयात्रिभि:त्रिभिःतिस्रभि:
चतुर्थीत्रिभ्य:त्रिभ्यःतिसृभ्य:
पंचमीत्रिभ्य:त्रिभ्यःतिसृभ्य:
षष्ठीत्रयाणाम्त्रयाणाम्तिसृणाम्
सप्तमीत्रिषुत्रिषुतिसृषु

चतुर् – चार के शब्द रूप – Chatvar / Char Shabd Roop

विभक्तिपुल्लिंगनपुंसकलिंगस्त्रीलिंग
प्रथमाचत्वार:चत्वारिचतस्र:
द्वितीयाचतुर:चत्वारिचतस्र:
तृतीयाचतुर्भिःचतुर्भिःचतसृभि:
चतुर्थीचतुर्भ्य:चतुर्भ्यःचतसृभ्य:
पंचमीचतुर्भ्य:चतुर्भ्यःचतसृभ्य:
षष्ठीचतुरणाम्चतुर्णाम्चतसृणाम्
सप्तमीचतुर्षुचतुर्षुचतसृषु

पञ्चन् – पाँच, षष् – छय, अष्टन् – आठ के शब्द रूप

विभक्तिपुल्लिंगनपुंसकलिंगस्त्रीलिंग
प्रथमापञ्चषट्अष्टौ/अष्ट
द्वितीयापञ्चषट्अष्टौ/अष्ट
तृतीयापञ्चभि:षड्भि:अष्टमि:/अष्टाभि:
चतुर्थीपञ्चभ्य:षड्भ्य:अष्टभ्य:/अष्टाभ्य:
पंचमीपञ्चभ्य:षड्भ्य:अष्टभ्य:/अष्टाभ्य:
षष्ठीपञ्चानाम्षण्णाअष्टानाम्
सप्तमीपञ्चसुषट्षु अष्टसु/अष्टासु

सर्वनाम शब्द रूप – Pronoun’s Shabd Roop

सर्व पुल्लिंग के रूप

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमासर्व:सर्वौसर्वे
द्वितीयासर्वम्सर्वौसर्वान्
तृतीयासर्वेणसर्वाभ्याम्सर्वै:
चतुर्थीसर्वस्मैसर्वाभ्याम्सर्वेभ्य:
पंचमीसर्वस्मात्सर्वाभ्याम्सर्वेभ्य:
षष्ठीसर्वस्यसर्वयो:सर्वेषाम्
सप्तमीसर्वस्मिन्सर्वयो:सर्वेषु

सर्व स्त्रीलिंग के रूप

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमासर्वासर्वेसर्वा:
द्वितीयासर्वाम्सर्वेसर्वा:
तृतीयासर्वयासर्वाभ्याम्सर्वाभि:
चतुर्थीसर्वस्यैसर्वाभ्याम्सर्वाभ्य:
पंचमीसर्वस्या:सर्वाभ्याम्सर्वाभ्य:
षष्ठीसर्वस्या:सर्वयो:सर्वासाम्
सप्तमीसर्वस्याम्सर्वयो:सर्वासु

इदम् पुल्लिंग के शब्द रूप

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाअयम्इमौइमे
द्वितीयाइमम्इमौइमान्
तृतीयाअनेनआभ्याम्एभिः
चतुर्थीअस्मैआभ्याम्एभ्यः
पंचमीअस्मात्आभ्याम्एभ्यः
षष्ठीअस्यअनयोःएषाम्
सप्तमीअस्मिन्अनयोःएषु

इदम् नपुंसकलिंग के रूप

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाइदम्इमेइमानि
द्वितीयाइदम्इमेइमानि
तृतीयाअनेनआभ्याम्एभिः
चतुर्थीअस्मैआभ्याम्एभ्यः
पंचमीअस्मात्आभ्याम्एभ्यः
षष्ठीअस्यअनयोःएषाम्
सप्तमीअस्मिन्अनयोःएषु

इदम् स्त्रीलिंग के रूप

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाइयम्इमेइमाः
द्वितीयाइमाम्इमेइमाः
तृतीयाअनयाआभ्याम्आभिः
चतुर्थीअस्यैआभ्याम्आभ्यः
पंचमीअस्याःआभ्याम्आभ्यः
षष्ठीअस्याःअनयोःआसाम्
सप्तमीअस्याम्अनयोःआसु

अस्मद् के रूप

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाअहम्आवाम्वयम्
द्वितीयामाम्आवाम्अस्मान्
तृतीयामयाआवाभ्याम्अस्माभिः
चतुर्थीमह्यम्आवाभ्याम्अस्मभ्यम्
पंचमीमत्आवाभ्याम्अस्मत्
षष्ठीममआवयोःअस्माकम्
सप्तमीमयिआवयोःअस्मासु

युष्मद् के शब्द रूप

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमात्वम्युवाम्यूयम्
द्वितीयात्वाम्युवाम्युष्मान्
तृतीयात्वाययुवाभ्याम्युस्माभिः
चतुर्थीतुभ्यंयुवाभ्याम्युष्मभ्यम्
पंचमीत्वत्युवाभ्याम्युष्मत्
षष्ठीतवयुवयोःयुष्माकम्
सप्तमीत्वयियुवयोःयुष्मासु

किम् पुल्लिंग के रूप

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाकःकौके
द्वितीयाकम्कौकान्
तृतीयाकेनकाभ्याम्कैः
चतुर्थीकस्मैकाभ्याम्केभ्यः
पंचमीकस्मात्काभ्याम्केभ्यः
षष्ठीकस्यकयोःकेषाम्
सप्तमीकस्मिन्कयोःकेषु

किम् स्त्रीलिंग के रूप

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाकाकेकाः
द्वितीयाकाम्केकाः
तृतीयाकयाकाभ्याम्काभिः
चतुर्थीकस्यैकाभ्याम्काभ्यः
पंचमीकस्याःकाभ्याम्काभ्यः
षष्ठीकस्याःकयोःकासाम्
सप्तमीकस्याम्कयोःकासु

किम् शब्द रूप नपुंसकलिंग के रूप

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाकिम्केकानि
द्वितीयाकिम्केकानि
तृतीयाकेनकाभ्याम्कैः
चतुर्थीकस्मैकाभ्याम्केभ्यः
पंचमीकस्मात्काभ्याम्केभ्यः
षष्ठीकस्यकयोःकेषाम्
सप्तमीकस्मिन्कयोःकेषु

भवत् पुल्लिंग के रूप – Shabd Roop

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाभवान्भवन्तौभवन्तः
द्वितीयाभवन्तम्भवन्तौभवतः
तृतीयाभवताभवद्भ्याम्भवद्भिः
चतुर्थीभवतेभवद्भ्याम्भवद्भ्यः
पंचमीभवतःभवद्भ्याम्भवद्भ्यः
षष्ठीभवतःभवतोःभवताम्
सप्तमीभवतिःभवतोःभवत्सु

भवत् स्त्रील्लिंग के रूप – Shabd Roop

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाभवतीभवत्यौभवत्सः
द्वितीयाभवतीम्भवत्यौभवतीः
तृतीयाभवत्याभवतीभ्याम्भवतीभिः
चतुर्थीभवत्यैभवतीभ्याम्भवतीभ्यः
पंचमीभवत्याःभवतीभ्याम्भवतीभ्यः
षष्ठीभवत्याःभवतोःभवतीभ्यः
सप्तमीभवतिभवतोःभवत्सु

Leave a Reply

Your email address will not be published. Required fields are marked *