5 Sentence In Sanskrit Language Short Essay Few Lines लघु संस्कृत निबंध रचना: प्रिय साथियों आपका स्वागत हैं.
आज हम विविध विषयों यथा मम विद्यालय:, अस्माकं ग्रामः, स्वतंत्रता दिवसः, पर्यावरणम, विधायाः महत्वम, भारतदेश:, राजस्थान प्रदेश:, सदाचार:, सुप्रभातम, उत्तम छात्रः, धेनु: (गाय) आदि पर 5 Sentence के Short Essay यहाँ Sanskrit Language में आपके लिए प्रस्तुत कर रहे हैं.
5 Sentence In Sanskrit Language Short Essay Few Lines
Contents
show

मम विद्यालय: (मम विद्यालय in sanskrit)
- मम विधालय: जयपुरनगरस्य मध्य वर्तते
- मम विद्यालये पन्चशत छात्राः पठन्ति
- मम विध्याल्यस्य भवनं विशालं वर्तते
- मम विधालये पाठनव्यवस्था उत्तम अस्ति
- मम विधालये एकं क्रीडादणमपि वर्तते
अस्मांक ग्रामः (5 sentence on my village sanskrit )
- आस्माकं ग्रामस्य नाम कोटकासिमम अस्ति
- अस्माकं ग्रामे एकः पंचायतभवनम् अस्ति
- अस्माकं ग्रामे बहवः जनाः कृषिकर्माणि कुर्वन्ति
- अस्माकं ग्रामस्य वातावरण रम्यं वर्तते
- अस्मांक ग्रामस्य जनाः सदभावेन स्नेहेन च निवसन्ति
स्वतंत्रता दिवसः 5 Sentence
- स्वतंत्रता दिवसः प्रतिवर्ष अगस्तमासस्य पन्चदशदिनाकें आयोज्यते
- स्वतंत्रता दिवसे नेतारः देशभक्तानां सम्मानं कुर्वन्ति
- अस्य मुख्य समारोहः दिल्लीनगरस्य रक्तदुर्गप्रान्ड़ते भवति
- तत्र अस्माकं प्रधानमंत्री ध्वजारोहण करोति
- स्वतंत्रता दिवसे विविधकार्यक्रमा: भवन्ति
पर्यावरणम 5 Sentence Short Essay
- यत परितः असमान आव्रनोति तत पर्यावरण कथ्यते
- पर्यावरनेन सह मानवजीवनस्य नित्यसम्बन्ध वर्तते
- प्रकृत्या: समग्र रूपमेव पर्यावरण वर्तते
- अध्य पर्यावरण प्रदूषनेन मानवजीवनं दुखमय सन्जातम
- स्वतंत्रता दिवसे विविध कार्यक्रमा: भवन्ति
विधायाः महत्वं 5 Sentence Short Essay
- विधाधनं सर्वधन प्रधानमस्ति
- विद्या एव मनुष्यः सर्वत्र प्रतिष्ठां प्राप्नोति
- विद्या कीर्ति धनं च ददाति
- विद्या दुखेष विपतिषु च जनस्य रक्षां करोति
- विद्याविहीनस्तु मानवः साक्षाद् पशुः वर्तते
5 Sentence On भारतदेश In Sanskrit Language
- भारतदेश: विश्वस्य सर्वोत्कृष्ट ज्न्तान्त्रात्म्कं राष्ट्रं वर्तते
- अयं देशः नानातिर्थे: रमणीय: वन्दनीयश्च वर्तते
- भारते मधुरजलयुक्ता: गंगादय: नध्य: वहन्ति
- भारतस्य भूमिः गौरवपूर्णा, अध्यात्ममयी, सस्यश्यामला चास्ति
- वेदपुरानेषु अपि भारतदेशस्य महिमा वर्णिता
5 Sentence On सदाचार
- संसारे सर्वत्र सदाचारस्य एव महत्वं दृश्यते
- सताम आचारः सदाचारः इति कथ्यते
- स्दाचारेणैव जनाः ब्रह्माचारिणों भवन्ति
- स्दाचारेणैव जनाः संसारे उन्नति करोति
- सर्वे: जनें: स्वस्य उन्नतये सदा सदाचारः पालनियः
Short Essay On राजस्थान प्रदेशः In Sanskrit Language
- राजस्थान प्रदेशः भारतदेशस्य प्रमुखं राज्यमस्ति
- अस्य राजधानी जयपुरम अस्ति
- अस्य प्रदेशस्य भूमिः वीराणां वीरांगनानाँच स्थलानि सन्ति
- राजस्थानप्रदेशे अनेकानि दर्शनीय स्थलानि सन्ति
- अत्र बहवः पर्यटका: भ्रमणार्थ: आगच्छति
सुप्रभातम फाइव लाइन इन संस्कृत
- प्रातः काले बालक बालिकाः परस्परं यदा मिलन्ति तदा सुप्रभात कथयन्ति
- प्रभाते वातावरण स्वच्छ निर्मलं च भवति
- जनाः स्वास्थ्यलाभाय उद्याने भ्रमन्ति
- बालिकाः प्रातरूत्थाय गृहाणि मार्ज्यन्ति
- प्रभाते खगानां कलकुंजन सर्वेषां मनसिं हरति
Few Lines On उत्तम छात्रः
- उत्तमः छात्रः समये विधालयं गच्छति
- उत्तमः छात्रः स्वपाठं स्मरति
- उत्तमः छात्रः शिक्षकाना उपदेशं श्रनोति
- उत्तमः छात्रः वृद्धानां वचनं पालयति
- उत्तमः छात्रः शिक्षकांना ज्येष्ठाना च अभिवादन करोति
धेनु गाय पर संस्कृत में निबंध
- भारते हिन्दुजना: धेनु पूजयन्ति
- धेनुः अस्मभ्यं दुग्धं यच्छति
- धेनूनां दुग्धं मधुरं स्वास्थ्यवर्धक च भवति
- धेनो: वत्सा: बलीवर्दा: भवन्ति
- धेनूनाम पन्चगव्यस्य च अत्यधिकं महत्वं मन्यते
यह भी पढ़े-
- बच्चों के लिए संस्कृत श्लोक सुभाषितानि
- संस्कृत प्रहेलिका बेहतरीन पहेलियाँ
- संस्कृत सूक्तयः सूक्तियां हिंदी अर्थ के साथ
- संस्कृति व शिक्षा का अधिकार
आशा करता हूँ दोस्तों यहाँ दिए गये 5 Sentence In Sanskrit Language में दिए गये 11 संस्कृत लघु निबंध आपकों पसंद आए तो प्लीज अपने दोस्तों के साथ जरुर शेयर करे.